वांछित मन्त्र चुनें

कृ॒ष्णा भौ॒मा धू॒म्राऽआ॑न्तरि॒क्षा बृ॒हन्तो॑ दि॒व्याः श॒बला॑ वैद्यु॒ताः सि॒ध्मास्ता॑र॒काः ॥१० ॥

मन्त्र उच्चारण
पद पाठ

कृ॒ष्णाः। भौ॒माः। धू॒म्राः। आ॒न्त॒रि॒क्षाः। बृ॒हन्तः॑। दि॒व्याः। श॒बलाः॑। वै॒द्यु॒ताः। सि॒ध्माः। ता॒र॒काः ॥१० ॥

यजुर्वेद » अध्याय:24» मन्त्र:10


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

फिर उसी विषय को अगले मन्त्र में कहा है ॥

पदार्थान्वयभाषाः - हे मनुष्यो ! तुम को जो (कृष्णाः) काले रंग के वा खेत आदि के जुताईवाले हैं, वे (भौमाः) भूमि देवतावाले (धूम्राः) धुमेले हैं, वे (आन्तरिक्षाः) अन्तरिक्ष देवतावाले, जो (दिव्याः) दिव्य गुण कर्म स्वभावयुक्त (बृहन्तः) बढ़ते हुए और (शबलाः) थोड़े सुपेद हैं, वे (वैद्युताः) बिजुली देवतावाले और जो (सिध्माः) मङ्गल कराने हारे हैं, वे (तारकाः) दुःख के पार उतारनेवाले जानने चाहियें ॥१० ॥
भावार्थभाषाः - यदि मनुष्य जोतने आदि कार्यों के साधक पशु आदि पदार्थों को भूमि आदि में संयुक्त करें तो वे आनन्द मङ्गल को प्राप्त होवें ॥१० ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

पुनस्तमेव विषयमाह ॥

अन्वय:

(कृष्णाः) कृष्णवर्णाः विलेखननिमित्ता वा (भौमाः) भूमिदेवताकाः (धूम्राः) धूम्रवर्णाः (आन्तरिक्षाः) अन्तरिक्षदेवताकाः (बृहन्तः) वर्धकाः (दिव्याः) दिव्यगुणकर्मस्वभावाः (शबलाः) किंचिच्छ्वेताः (वैद्युताः) विद्युद्देवताकाः (सिध्माः) मङ्गलकारिणः (तारकाः) दुःखस्य पारे कारिणः ॥१० ॥

पदार्थान्वयभाषाः - हे मनुष्याः ! युष्माभिर्ये कृष्णास्ते भौमाः। ये धूम्रास्त आन्तरिक्षाः। ये दिव्या बृहन्तः शबलास्ते वैद्युताः। ये सिध्मास्ते च तारका विज्ञेयाः ॥१० ॥
भावार्थभाषाः - यदि मनुष्याः कर्षणादिकार्यसाधकान् पश्वादिपदार्थान् भूम्यादिषु संयोजयेयुस्तर्हि ते मङ्गलमाप्नुयुः ॥१० ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - जर माणसांनी भूमी नांगरण्यासाठी योग्य पशूंचा उपयोग केला, तर त्यांना आनंद प्राप्त होते व त्याचे कल्याण होते.